Śrī Rāmāṣṭōttara śatanāma Stōtram (श्री रामाष्टोत्तर शतनाम स्तोत्रम्)

108 names of Śrī Rāma : Śrī Rāmāṣṭōttara śatanāma Stōtram (श्री रामाष्टोत्तर शतनाम स्तोत्रम् , श्रीरामाष्टोत्तरशतनाम, shrI rAmAShTottara shatanAma) is one of the most powerful chant of the 108 names of Bhagavan Shri Rama, which was preached by Bhagavan Shankara (Lord Shiva) in Padma-Purana to Bhagavati Parvati upon her request.

When Bhagavati Parvati requested lord Shiva to preach her 108 divine names of Lord Shri Rama. Then,

श्रृणुनामानि वक्ष्यामि रामचन्द्रस्य पार्वति ।
लौकिकावैदिकाः शब्दाः येकेचित्सन्तिपार्वति॥
नामानि रामचन्द्रस्य सहस्त्रंतेषुचाधिकम् ।
तेषुचात्यंतमुख्यंहिनाम्नामष्टोत्तरंशतम् ॥
विष्णोरेकैकनामैव सर्ववेदाधिकंमतम् ।
तादृङ्नामसहस्त्राणिरामनामसमानिच ॥
जपतः सर्वमन्त्रांश्च सर्ववेदांश्च पार्वति।
तस्मात् कोटिगुणं पुण्यं रामनाम्नैव लभ्यते॥
(श्रीपद्म-महापुराण ६.२८१.२५-२८)
śrṛṇunāmāni vakṣyāmi rāmacandrasya pārvati ।
laukikāvaidikāḥ śabdāḥ yēkēcitsantipārvati॥
nāmāni rāmacandrasya sahastraṃtēṣucādhikam ।
tēṣucātyaṃtamukhyaṃhināmnāmaṣṭōttaraṃśatam ॥
viṣṇōrēkaikanāmaiva sarvavēdādhikaṃmatam ।
tādṛṅnāmasahastrāṇirāmanāmasamānica ॥
japataḥ sarvamantrāṃśca sarvavēdāṃśca pārvati।
tasmāt kōṭiguṇaṃ puṇyaṃ rāmanāmnaiva labhyatē॥
(Śrī Padma-Mahāpurāṇa 6.281.25-28)

“O Pārvatī, listen. I shall tell the names of Rāma. O Pārvatī, whatever common and Vaidika words are there, they all are Rāma’s names. Among them the (Viṣṇu-)sahasra-nāma is superior;

And among them the hundred and eight names (108 names, Śrī Rāmāṣṭōttara śatanāma) told below are chief. Each and every name of Viṣṇu is said to be superior to all the Vedas; And the thousand such names of Viṣṇu are collectively equivalent to just a single name of Rāma.

The divine fruits one achieves by chanting all other Mantras, and all the Vedas; billions of times of that fruits one can easily obtain just by uttering the name 'Rāma' once!”

Then Lord Shiva tells the 108 divine names of Bhagavan Shri Rama which is called Śrī Rāmāṣṭōttara śatanāma / shrI rAmAShTottara shatanAma Stotra.

Śrī Rāmāṣṭōttara Śatanāma Stōtram - श्री रामाष्टोत्तर शतनाम स्तोत्रम्
(108 names of Shri Rama)


श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं रामं
निशाचरविनाशकरं नमामि ॥

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये
पुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥

रामाष्टोत्तर शतनाम स्तोत्रम्

श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥१॥

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः ॥२॥

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः ॥३॥

कौसलेयः खरध्वंसी विराधवधपण्डितः ।
विभीषणपरित्राता हरकोदण्डखण्डनः ॥४॥

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।
जामदग्न्यमहादर्पदलनस्ताटकान्तकः ॥५॥

वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् ।
दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥६॥

त्रिविक्रमत्रिलोकात्मापुण्यचारित्रकीर्तनः ।
त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः ॥७॥

अहल्याशापशमनः पितृभक्तो वरप्रदः ।
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः ॥८॥

ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥९॥

सर्वदेवादिदेवश्च मृतवानरजीवनः ।
मायामारीचहन्ता च महादेवो महाभुजः ॥१०॥

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥११॥

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।
आदिदेवो महादेवो महापूरुष एव च ॥१२॥

पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥१३॥

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः ।
मायामानुषचारित्रो महादेवादिपूजितः ॥१४॥

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः ।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥१५॥

सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ।
शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः ॥१६॥

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
परं ज्योतिः परंधाम पराकाशः परात्परः ॥१७॥

परेशः पारगः पारः सर्वदेवात्मकः परः ॥
इति श्रीरामचन्द्रस्यनाम्नामष्टोत्तरंशतम् ॥१८॥

śrīrāghavaṃ daśarathātmajamapramēyaṃ
sītāpatiṃ raghukulānvayaratnadīpam ।
ājānubāhumaravindadalāyatākṣaṃ rāmaṃ
niśācaravināśakaraṃ namāmi ॥

vaidēhīsahitaṃ suradrumatalē haimē mahāmaṇḍapē madhyē
puṣpakamāsanē maṇimayē vīrāsanē susthitam ।
agrē vācayati prabhañjanasutē tattvaṃ munibhyaḥ paraṃ
vyākhyāntaṃ bharatādibhiḥ parivṛtaṃ rāmaṃ bhajē śyāmalam ॥

Rāmāṣṭōttara śatanāma stōtram

śrīrāmō rāmabhadraśca rāmacandraśca śāśvataḥ ।
rājīvalōcanaḥ śrīmān rājēndrō raghupuṅgavaḥ ॥1॥

jānakīvallabhō jaitrō jitāmitrō janārdanaḥ ।
viśvāmitrapriyō dāntaḥ śatrujicchatrutāpanaḥ ॥2॥

vālipramathanō vāgmī satyavāk satyavikramaḥ ।
satyavratō vratadharaḥ sadā hanumadāśritaḥ ॥3॥

kausalēyaḥ kharadhvaṃsī virādhavadhapaṇḍitaḥ ।
vibhīṣaṇaparitrātā harakōdaṇḍakhaṇḍanaḥ ॥4॥

saptatālaprabhēttā ca daśagrīvaśirōharaḥ ।
jāmadagnyamahādarpadalanastāṭakāntakaḥ ॥5॥

vēdāntasārō vēdātmā bhavarōgasya bhēṣajam ।
dūṣaṇatriśirō hantā trimūrtistriguṇātmakaḥ ॥6॥

trivikramastrilōkātmā puṇyacāritrakīrtanaḥ ।
trilōkarakṣakō dhanvī daṇḍakāraṇyapāvanaḥ ॥7॥

ahalyāśāpaśamanaḥ pitṛbhaktō varapradaḥ ।
jitēndriyō jitakrōdhō jitāmitrō jagadguruḥ ॥8॥

ṛkṣavānarasaṃghātī citrakūṭasamāśrayaḥ ।
jayantatrāṇavaradaḥ sumitrāputrasēvitaḥ ॥9॥

sarvadēvādidēvaśca mṛtavānarajīvanaḥ ।
māyāmārīcahantā ca mahādēvō mahābhujaḥ ॥10॥

sarvadēvastutaḥ saumyō brahmaṇyō munisaṃstutaḥ ।
mahāyōgī mahōdāraḥ sugrīvēpsitarājyadaḥ ॥11॥

sarvapuṇyādhikaphalaḥ smṛtasarvāghanāśanaḥ ।
ādidēvō mahādēvō mahāpūruṣa ēva ca ॥12॥

puṇyōdayō dayāsāraḥ purāṇapuruṣōttamaḥ ।
smitavaktrō mitābhāṣī pūrvabhāṣī ca rāghavaḥ ॥13॥

anantaguṇagambhīrō dhīrōdāttaguṇōttamaḥ ।
māyāmānuṣacāritrō mahādēvādipūjitaḥ ॥14॥

sētukṛjjitavārīśaḥ sarvatīrthamayō hariḥ ।
śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ ॥15॥

sarvayajñādhipō yajvā jarāmaraṇavarjitaḥ ।
śivaliṅgapratiṣṭhātā sarvāvaguṇavarjitaḥ ॥16॥

paramātmā paraṃ brahma saccidānandavigrahaḥ ।
paraṃ jyōtiḥ paraṃdhāma parākāśaḥ parātparaḥ ॥17॥

parēśaḥ pāragaḥ pāraḥ sarvadēvātmakaḥ paraḥ ॥
iti śrīrāmacandrasyanāmnāmaṣṭōttaraṃśatam ॥18॥

PDF: shrI rAmAShTottara-shatanAma Stotra Sanskrit Verses and English Transliteration

DOC: श्रीरामाष्टोत्तरशतनाम स्तोत्रम् Sanskrit Verses and English Transliteration

No.
Sanskrit Name
Mantra
English
Meaning
1.
श्रीराम
ॐ श्रीरामाय नमः।
Shri Rama
Shri Rama
2.
रामभद्र
ॐ रामभद्राय नमः।
Ramabhadra
The Most Auspicious One, Shri Rama
3.
रामचन्द्र
ॐ रामचन्द्राय नमः।
Ramachandra
Shri Rama, as pleasing as The Moon
4.
शाश्वत
ॐ शाश्वताय नमः।
Shaswat
The eternal one
5.
राजीवलोचन
ॐ राजीवलोचनाय नमः।
Rajeevalochana
The Lotus-Eyed Shri Rama
6.
श्रीमते
ॐ श्रीमते नमः।
Shrimate
The Glorious one
7.
राजेन्द्र
ॐ राजेन्द्राय नमः।
Rajendra
Lord Of The Lords
8.
रघुपुङ्गव
ॐ रघुपुङ्गवाय नमः।
Raghupungava
The most eminent one Of The Raghu Dynasty
9.
जानकीवल्लभ
ॐ जानकीवल्लभाय नमः।
Janakivallabha
The Consort Of Janaki
10.
जैत्र
ॐ जैत्राय नमः।
Jaitra
The always Victorious one
11.
जितामित्र
ॐ जितामित्राय नमः।
Jitamitra
Vanquisher Of Enemies
12.
जनार्दन
ॐ जनार्दनाय नमः।
Janardana
Liberator from the cycle Of Birth And Death
13.
विश्वामित्रप्रिय
ॐ विश्वामित्रप्रियाय नमः।
Vishwamitrapriya
The Beloved Of Sage Vishvamitra
14.
दान्त
ॐ दान्ताय नमः।
Danta
Image Of serenity
15.
शरणत्राणतत्पर
ॐ शरणत्राणतत्पराय नमः।
Sharanatrana Tatpara
The Protector Of one who takes refuge in him
16.
वालिप्रमथन
ॐ वालिप्रमथनाय नमः।
Valipramathana
Slayer Of Vali
17.
वाग्मिने
ॐ वाग्मिने नमः।
Vagmine
The eloquent one
18.
सत्यवाचे
ॐ सत्यवाचे नमः।
Satyavache
Always Truthful
19.
सत्यविक्रम
ॐ सत्यविक्रमाय नमः।
Satyavikrama
Th real valorous personality
20.
सत्यव्रत
ॐ सत्यव्रताय नमः।
Satyavrata
Truth is whose Penance
21.
व्रतधर
ॐ व्रतधराय नमः।
Vratadhara
The One Who is practising penance
22.
सदाहनुमदाश्रित
ॐ सदाहनुमदाश्रिताय नमः।
Sada Hanumadashrita
The One Who is always served by Hanuman
23.
कौसलेय
ॐ कौसलेयाय नमः।
Kausaleya
The Son Of Kausalya
24.
खरध्वंसी
ॐ खरध्वंसिने नमः।
Kharadhwamsi
The slayer Of the demon Khara
25.
विराधवधपण्डित
ॐ विराधवधपण्डिताय नमः।
Viradhavadhapandita
The slayer Of the Demon Viradha
26.
विभीषणपरित्राता
ॐ विभीषणपरित्रात्रे नमः।
Vibheeshanaparitrata
Befriended Vibbeeshana
27.
हरकोदण्डखण्डन
ॐ हरकोदण्डखण्डनाय नमः।
Harakodandakhandana
The wielder of the 'Kodanda' Bow
28.
सप्ततालप्रभेत्ता
ॐ सप्ततालप्रभेत्रे नमः।
Saptatalaprabhetta
The one pierced the seven Taal Trees with one arrow
29.
दशग्रीवशिरोहर
ॐ दशग्रीवशिरोहराय नमः।
Dashagreeva Shirohara
The slayer Of the Ten-Headed Ravana
30.
जामदग्न्यमहादर्पदलन
ॐ जामदग्न्यमहादर्पदलनाय नमः।
Jamadagnya Mahadarpadalana
The destroyer Of the arrogance of Parashurama
31.
ताटकान्तक
ॐ ताटकान्तकाय नमः।
Tatakantaka
The slayer Of Tataka
32.
वेदान्तसार
ॐ वेदान्तसाराय नमः।
Vedantasara
The subject (conclusion) of Vedanta, Rama
33.
वेदात्मा
ॐ वेदात्मने नमः।
Vedatma
The soul of Vedas
34.
भवरोगस्य भेषजम्
ॐ भवरोगस्य भेषजाय नमः।
Bhavarogasya Bheshajam
The Reliever Of All three-fold agony
35.
दुषणत्रिशिरोहन्ता
ॐ दूषणत्रिशिरोहन्त्रे नमः।
Dooshanatrishirohanta
The slayer of demons Dooshana & trishira
36.
त्रिमूर्ति
ॐ त्रिमूर्तये नमः।
Trimurti
The Lord Who manifests in three Forms
37.
त्रिगुणात्मक
ॐ त्रिगुणात्मकाय नमः।
Trigunatmaka
The Source Of The Three Gunas
38.
त्रिविक्रम
ॐ त्रिविक्रमाय नमः।
Trivikrama
Conqueor Of The Three Worlds
39.
स्त्रिलोकात्मा
ॐ त्रिलोकात्मने नमः।
Trilokatma
Lord Of The Three Worlds
40.
पुण्यचारित्रकीर्तनाय
ॐ पुण्यचारित्रकीर्तनाय नमः।
Punyacharitra Keertana
Subject For Hymns Sung In His Adulations
41.
त्रिलोकरक्षक
ॐ त्रिलोकरक्षकाय नमः।
Trilokarakshaka
Protector Of The Three Worlds
42.
धन्वी
ॐ धन्विने नमः।
Dhanvi
The Wielder Of The Bow
43.
दण्डकारण्यकर्तन
ॐ दण्डकारण्यकर्तनाय नमः।
Dandakaranya Kartana
The Dweller In The Dandaka Forest
44.
अहल्याशापशमन
ॐ अहल्याशापशमन नमः।
Ahalyashapashamana
The reliever Of Ahalya's Curse
45.
पितृभक्त
ॐ पितृभक्ताय नमः।
Pitrabhakta
The one devoted to his father Dasaratha
46.
वरप्रद
ॐ वरप्रदाय नमः।
Varaprada
The bestower of Boons
47.
जितेन्द्रिय
ॐ जितेन्द्रियाय नमः।
Jitendriya
Controller Of the senses
48.
जितक्रोधा
ॐ जितक्रोधाय नमः।
Jitakrodha
The conqueror Of anger
49.
जितमित्र
ॐ जितमित्राय नमः।
Jitamitra
The One who wins over friends
50.
जगद्गुरु
ॐ जगद्गुरवे नमः।
Jagadguru
Spiritual preceptor Of The Universe
51.
ऋक्षवानरसङ्घाती
ॐ ऋक्षवानरसङ्घातिने नमः।
Rikshavanara Sanghati
The saviour Of bears and monkeys
52.
चित्रकूटसमाश्रय
ॐ चित्रकूटसमाश्रयाय नमः।
Chitrakoot Samashraya
The Lord Who took refuge at Chitrakuta hill
53.
जयन्तत्राणवरद
ॐ जयन्तत्राणवरदाय नमः।
Jayantatranavarada
The one who bestowed life to Jayanta
54.
सुमित्रापुत्रसेवित
ॐ सुमित्रापुत्रसेविताय नमः।
Sumitraputra Sevita
The Lord who is served By Sumitra's son (Lakshmana)
55.
सर्वदेवादिदेव
ॐ सर्वदेवादिदेवाय नमः।
Sarvadevadideva
The primeval Lord of All The Gods
56.
मृतवानरजीवन
ॐ मृतवानरजीवनाय नमः।
Mrutavanarajeevana
The reviver of dead monkeys
57.
मायामारीचहन्ता
ॐ मायामारीचहन्त्रे नमः।
Mayamareechahanta
Slayer Of Demon Tataka's Son Maricha
58.
महादेव
ॐ महादेवाय नमः।
Mahadeva
The Great Lord
59.
महाभुज
ॐ महाभुजाय नमः।
Mahabhuja
The Lord Of Mighty Arms
60.
सर्वदेवस्तुत
ॐ सर्वदेवस्तुताय नमः।
Sarvadevastuta
The Lord Who Is Praised By All The Gods
61.
सौम्य
ॐ सौम्याय नमः।
Soumya
Benevolent and calm faced
62.
ब्रह्मण्य
ॐ ब्रह्मण्याय नमः।
Brahmanya
The Absolute Reality
63.
मुनिसंस्तुत
ॐ मुनिसंस्तुताय नमः।
Munisanstuta
The Lord Who Is Praised By Sages
64.
महायोगी
ॐ महायोगिने नमः।
Mahayogi
The Supreme Yogi
65.
महोदार
ॐ महोदाराय नमः।
Mahodara
The Mighty One
66.
सुग्रीवेप्सितराज्यद
ॐ सुग्रीवेप्सितराज्यदाय नमः।
Sugreevepsita Rajyada
The Lord Who Returned The Kingdom To Sugreeva
67.
सर्वपुण्याधिकफल
ॐ सर्वपुण्याधिकफलाय नमः।
Sarva Punyadhikaphala
One Who Answers Prayers And Rewards Good Deeds
68.
स्मृतसर्वाघनाशन
ॐ स्मृतसर्वाघनाशनाय नमः।
Smrita Sarvaghanashana
The Remover Of All Afflictions
69.
आदिपुरुष
ॐ आदिपुरुषाय नमः।
Adipurusha
The Primal Being
70.
परमपुरुषाय
ॐ परमपुरुषाय नमः।
Paramapurusha
The Supreme Being
71.
महापुरुषाय
ॐ महापुरुषाय नमः।
Mahapurusha
The Great Being
72.
पुण्योदय
ॐ पुण्योदयाय नमः।
Punyodaya
The Source Of All Blessings
73.
दयासार
ॐ दयासाराय नमः।
Dayasara
The Embodiment Of Kindness
74.
पुराणपुरुषोत्तम
ॐ पुराणपुरुषोत्तमाय नमः।
Puranapurushottama
Supreme Being Of The Puranas
75.
स्मितवक्त्र
ॐ स्मितवक्त्राय नमः।
Smitavaktra
One With A Smiling Face
76.
मितभाषी
ॐ मितभाषिणे नमः।
Mitabhashi
Reticent and Mellifluous Speaker
77.
पूर्वभाषी
ॐ पूर्वभाषिणे नमः।
Purvabhashi
One who knows future and speaks of events to come
78.
राघव
ॐ राघवाय नमः।
Raghava
Belonging to the Raghu's Race
79.
अनन्तगुणगम्भीर
ॐ अनन्तगुणगम्भीराय नमः।
Anantaguna Gambhira
The ocean of infinite virtues and auspicious qualities
80.
धीरोदात्तगुणोत्तम
ॐ धीरोदात्तगुणोत्तमाय नमः।
Dheerodatta Gunottama
The brave and noble-minded one
81.
मायामानुषचारित्र
ॐ मायामानुषचारित्राय नमः।
Mayamanushacharitra
The Lord who incarnated as a man through his own Maya
82.
महादेवादिपूजित
ॐ महादेवादिपूजिताय नमः।
Mahadevadipujita
The Lord who is worshipped by Lord Shiva and other Divine Gods
83.
सेतुकृते
ॐ सेतुकृते नमः।
Setukrute
The one who built great bridge across the ocean
84.
जितवाराशय
ॐ जितवाराशये नमः।
Jitavarashaya
Conqueror Of The Ocean
85.
सर्वतीर्थमय
ॐ सर्वतीर्थमयाय नमः।
Sarvatirthamaya
The Lord Who Is The Sum Of All Holy Places
86.
हरि
ॐ हरये नमः।
Hari
Destroyer Of All Sins
87.
श्यामाङ्ग
ॐ श्यामाङ्गाय नमः।
Shyamanga
Dark Skinned One
88.
सुन्दर
ॐ सुन्दराय नमः।
Sundara
The Beautiful One
89.
शूर
ॐ शूराय नमः।
Shoora
The Valiant
90.
पीतवासा
ॐ पीतवाससे नमः।
Peetavasa
Wearing Yellow Attire Signifying Purity And Wisdom
91.
धनुर्धर
ॐ धनुर्धराय नमः।
Dhanurdhara
One With A Bow In Hand
92.
सर्वयज्ञाधिप
ॐ सर्वयज्ञाधिपाय नमः।
Sarvayagyadhipa
Lord Of All Sacrificial Offerings
93.
यज्विने
ॐ यज्विने नमः।
Yajvane
One Who Performs Yagnas
94.
जरामरणवर्जित
ॐ जरामरणवर्जिताय नमः।
Jaramarana Varjita
Free from the cycle of Births and Deaths
95.
शिवलिङ्गप्रतिष्ठाता
ॐ शिवलिङ्गप्रतिष्ठात्रे नमः।
Shivalingapratishthata
The one who established Rameshwar Jyotirlinga
96.
सर्वापगुणवर्जित
ॐ सर्वापगुणवर्जिताय नमः।
Sarvapagunavarjita
Destroyer Of Evil Qualities
97.
परमात्मा
ॐ परमात्मने नमः।
Paramatma
The Supreme Soul
98.
परब्रह्म
ॐ परब्रह्मणे नमः।
Parabrahma
The Supreme Brahm
99.
सच्चिदानन्दविग्रह
ॐ सच्चिदानन्दविग्रहाय नमः।
Sachidananda Vigraha
Whose essential nature is of Sat (true, Eternal), Chit (Consciousness, Knowledge) and Ananda (Bliss)
100.
परंज्योति
ॐ परंज्योतिषे नमः।
Paramjyoti
The supreme Radiance (light)
101.
परंधाम
ॐ परंधाम्ने नमः।
Paramdhama
Lord Of the supreme Abode (Saket-loka)
102.
पराकाश
ॐ पराकाशाय नमः।
Parakasha
The Supreme Space
103.
परात्पर
ॐ परात्पराय नमः।
Paratpara
Higher than the highest, the most superior
104.
परेश
ॐ परेशाय नमः।
Paresha
The god Of the gods, The Supreme Godhead
105.
पारग
ॐ पारगाय नमः।
Paraga
The Uplifter Of the Poor
106.
पार
ॐ पाराय नमः।
Para
The ultimate, the supreme
107.
सर्वदेवात्मक
ॐ सर्वदेवात्मकाय नमः।
Sarvadevatmaka
In whom all Gods reside
108.
परस्मै
ॐ परस्मै नमः।
Parasme
The most superior, Shri Rama


Share thia page

 

॥ श्रीसीतारामचन्द्रार्पणमस्तु ॥